Declension table of ?tanudhī

Deva

NeuterSingularDualPlural
Nominativetanudhi tanudhinī tanudhīni
Vocativetanudhi tanudhinī tanudhīni
Accusativetanudhi tanudhinī tanudhīni
Instrumentaltanudhinā tanudhibhyām tanudhibhiḥ
Dativetanudhine tanudhibhyām tanudhibhyaḥ
Ablativetanudhinaḥ tanudhibhyām tanudhibhyaḥ
Genitivetanudhinaḥ tanudhinoḥ tanudhīnām
Locativetanudhini tanudhinoḥ tanudhiṣu

Compound tanudhi -

Adverb -tanudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria