Declension table of ?tanudagdha

Deva

MasculineSingularDualPlural
Nominativetanudagdhaḥ tanudagdhau tanudagdhāḥ
Vocativetanudagdha tanudagdhau tanudagdhāḥ
Accusativetanudagdham tanudagdhau tanudagdhān
Instrumentaltanudagdhena tanudagdhābhyām tanudagdhaiḥ tanudagdhebhiḥ
Dativetanudagdhāya tanudagdhābhyām tanudagdhebhyaḥ
Ablativetanudagdhāt tanudagdhābhyām tanudagdhebhyaḥ
Genitivetanudagdhasya tanudagdhayoḥ tanudagdhānām
Locativetanudagdhe tanudagdhayoḥ tanudagdheṣu

Compound tanudagdha -

Adverb -tanudagdham -tanudagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria