Declension table of ?tanucchada

Deva

MasculineSingularDualPlural
Nominativetanucchadaḥ tanucchadau tanucchadāḥ
Vocativetanucchada tanucchadau tanucchadāḥ
Accusativetanucchadam tanucchadau tanucchadān
Instrumentaltanucchadena tanucchadābhyām tanucchadaiḥ tanucchadebhiḥ
Dativetanucchadāya tanucchadābhyām tanucchadebhyaḥ
Ablativetanucchadāt tanucchadābhyām tanucchadebhyaḥ
Genitivetanucchadasya tanucchadayoḥ tanucchadānām
Locativetanucchade tanucchadayoḥ tanucchadeṣu

Compound tanucchada -

Adverb -tanucchadam -tanucchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria