Declension table of ?tanucchāya

Deva

MasculineSingularDualPlural
Nominativetanucchāyaḥ tanucchāyau tanucchāyāḥ
Vocativetanucchāya tanucchāyau tanucchāyāḥ
Accusativetanucchāyam tanucchāyau tanucchāyān
Instrumentaltanucchāyena tanucchāyābhyām tanucchāyaiḥ tanucchāyebhiḥ
Dativetanucchāyāya tanucchāyābhyām tanucchāyebhyaḥ
Ablativetanucchāyāt tanucchāyābhyām tanucchāyebhyaḥ
Genitivetanucchāyasya tanucchāyayoḥ tanucchāyānām
Locativetanucchāye tanucchāyayoḥ tanucchāyeṣu

Compound tanucchāya -

Adverb -tanucchāyam -tanucchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria