Declension table of ?tanubhava

Deva

MasculineSingularDualPlural
Nominativetanubhavaḥ tanubhavau tanubhavāḥ
Vocativetanubhava tanubhavau tanubhavāḥ
Accusativetanubhavam tanubhavau tanubhavān
Instrumentaltanubhavena tanubhavābhyām tanubhavaiḥ tanubhavebhiḥ
Dativetanubhavāya tanubhavābhyām tanubhavebhyaḥ
Ablativetanubhavāt tanubhavābhyām tanubhavebhyaḥ
Genitivetanubhavasya tanubhavayoḥ tanubhavānām
Locativetanubhave tanubhavayoḥ tanubhaveṣu

Compound tanubhava -

Adverb -tanubhavam -tanubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria