Declension table of ?tantvagrīya

Deva

NeuterSingularDualPlural
Nominativetantvagrīyam tantvagrīye tantvagrīyāṇi
Vocativetantvagrīya tantvagrīye tantvagrīyāṇi
Accusativetantvagrīyam tantvagrīye tantvagrīyāṇi
Instrumentaltantvagrīyeṇa tantvagrīyābhyām tantvagrīyaiḥ
Dativetantvagrīyāya tantvagrīyābhyām tantvagrīyebhyaḥ
Ablativetantvagrīyāt tantvagrīyābhyām tantvagrīyebhyaḥ
Genitivetantvagrīyasya tantvagrīyayoḥ tantvagrīyāṇām
Locativetantvagrīye tantvagrīyayoḥ tantvagrīyeṣu

Compound tantvagrīya -

Adverb -tantvagrīyam -tantvagrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria