Declension table of ?tantvagrīya

Deva

MasculineSingularDualPlural
Nominativetantvagrīyaḥ tantvagrīyau tantvagrīyāḥ
Vocativetantvagrīya tantvagrīyau tantvagrīyāḥ
Accusativetantvagrīyam tantvagrīyau tantvagrīyān
Instrumentaltantvagrīyeṇa tantvagrīyābhyām tantvagrīyaiḥ tantvagrīyebhiḥ
Dativetantvagrīyāya tantvagrīyābhyām tantvagrīyebhyaḥ
Ablativetantvagrīyāt tantvagrīyābhyām tantvagrīyebhyaḥ
Genitivetantvagrīyasya tantvagrīyayoḥ tantvagrīyāṇām
Locativetantvagrīye tantvagrīyayoḥ tantvagrīyeṣu

Compound tantvagrīya -

Adverb -tantvagrīyam -tantvagrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria