Declension table of ?tantuśālā

Deva

FeminineSingularDualPlural
Nominativetantuśālā tantuśāle tantuśālāḥ
Vocativetantuśāle tantuśāle tantuśālāḥ
Accusativetantuśālām tantuśāle tantuśālāḥ
Instrumentaltantuśālayā tantuśālābhyām tantuśālābhiḥ
Dativetantuśālāyai tantuśālābhyām tantuśālābhyaḥ
Ablativetantuśālāyāḥ tantuśālābhyām tantuśālābhyaḥ
Genitivetantuśālāyāḥ tantuśālayoḥ tantuśālānām
Locativetantuśālāyām tantuśālayoḥ tantuśālāsu

Adverb -tantuśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria