Declension table of ?tantuvardhana

Deva

MasculineSingularDualPlural
Nominativetantuvardhanaḥ tantuvardhanau tantuvardhanāḥ
Vocativetantuvardhana tantuvardhanau tantuvardhanāḥ
Accusativetantuvardhanam tantuvardhanau tantuvardhanān
Instrumentaltantuvardhanena tantuvardhanābhyām tantuvardhanaiḥ tantuvardhanebhiḥ
Dativetantuvardhanāya tantuvardhanābhyām tantuvardhanebhyaḥ
Ablativetantuvardhanāt tantuvardhanābhyām tantuvardhanebhyaḥ
Genitivetantuvardhanasya tantuvardhanayoḥ tantuvardhanānām
Locativetantuvardhane tantuvardhanayoḥ tantuvardhaneṣu

Compound tantuvardhana -

Adverb -tantuvardhanam -tantuvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria