Declension table of ?tantuvāyaśālā

Deva

FeminineSingularDualPlural
Nominativetantuvāyaśālā tantuvāyaśāle tantuvāyaśālāḥ
Vocativetantuvāyaśāle tantuvāyaśāle tantuvāyaśālāḥ
Accusativetantuvāyaśālām tantuvāyaśāle tantuvāyaśālāḥ
Instrumentaltantuvāyaśālayā tantuvāyaśālābhyām tantuvāyaśālābhiḥ
Dativetantuvāyaśālāyai tantuvāyaśālābhyām tantuvāyaśālābhyaḥ
Ablativetantuvāyaśālāyāḥ tantuvāyaśālābhyām tantuvāyaśālābhyaḥ
Genitivetantuvāyaśālāyāḥ tantuvāyaśālayoḥ tantuvāyaśālānām
Locativetantuvāyaśālāyām tantuvāyaśālayoḥ tantuvāyaśālāsu

Adverb -tantuvāyaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria