Declension table of ?tantuvāyadaṇḍa

Deva

MasculineSingularDualPlural
Nominativetantuvāyadaṇḍaḥ tantuvāyadaṇḍau tantuvāyadaṇḍāḥ
Vocativetantuvāyadaṇḍa tantuvāyadaṇḍau tantuvāyadaṇḍāḥ
Accusativetantuvāyadaṇḍam tantuvāyadaṇḍau tantuvāyadaṇḍān
Instrumentaltantuvāyadaṇḍena tantuvāyadaṇḍābhyām tantuvāyadaṇḍaiḥ tantuvāyadaṇḍebhiḥ
Dativetantuvāyadaṇḍāya tantuvāyadaṇḍābhyām tantuvāyadaṇḍebhyaḥ
Ablativetantuvāyadaṇḍāt tantuvāyadaṇḍābhyām tantuvāyadaṇḍebhyaḥ
Genitivetantuvāyadaṇḍasya tantuvāyadaṇḍayoḥ tantuvāyadaṇḍānām
Locativetantuvāyadaṇḍe tantuvāyadaṇḍayoḥ tantuvāyadaṇḍeṣu

Compound tantuvāyadaṇḍa -

Adverb -tantuvāyadaṇḍam -tantuvāyadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria