Declension table of tantutva

Deva

NeuterSingularDualPlural
Nominativetantutvam tantutve tantutvāni
Vocativetantutva tantutve tantutvāni
Accusativetantutvam tantutve tantutvāni
Instrumentaltantutvena tantutvābhyām tantutvaiḥ
Dativetantutvāya tantutvābhyām tantutvebhyaḥ
Ablativetantutvāt tantutvābhyām tantutvebhyaḥ
Genitivetantutvasya tantutvayoḥ tantutvānām
Locativetantutve tantutvayoḥ tantutveṣu

Compound tantutva -

Adverb -tantutvam -tantutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria