Declension table of ?tantusāraka

Deva

MasculineSingularDualPlural
Nominativetantusārakaḥ tantusārakau tantusārakāḥ
Vocativetantusāraka tantusārakau tantusārakāḥ
Accusativetantusārakam tantusārakau tantusārakān
Instrumentaltantusārakeṇa tantusārakābhyām tantusārakaiḥ tantusārakebhiḥ
Dativetantusārakāya tantusārakābhyām tantusārakebhyaḥ
Ablativetantusārakāt tantusārakābhyām tantusārakebhyaḥ
Genitivetantusārakasya tantusārakayoḥ tantusārakāṇām
Locativetantusārake tantusārakayoḥ tantusārakeṣu

Compound tantusāraka -

Adverb -tantusārakam -tantusārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria