Declension table of ?tantusantati

Deva

FeminineSingularDualPlural
Nominativetantusantatiḥ tantusantatī tantusantatayaḥ
Vocativetantusantate tantusantatī tantusantatayaḥ
Accusativetantusantatim tantusantatī tantusantatīḥ
Instrumentaltantusantatyā tantusantatibhyām tantusantatibhiḥ
Dativetantusantatyai tantusantataye tantusantatibhyām tantusantatibhyaḥ
Ablativetantusantatyāḥ tantusantateḥ tantusantatibhyām tantusantatibhyaḥ
Genitivetantusantatyāḥ tantusantateḥ tantusantatyoḥ tantusantatīnām
Locativetantusantatyām tantusantatau tantusantatyoḥ tantusantatiṣu

Compound tantusantati -

Adverb -tantusantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria