Declension table of ?tantusantatā

Deva

FeminineSingularDualPlural
Nominativetantusantatā tantusantate tantusantatāḥ
Vocativetantusantate tantusantate tantusantatāḥ
Accusativetantusantatām tantusantate tantusantatāḥ
Instrumentaltantusantatayā tantusantatābhyām tantusantatābhiḥ
Dativetantusantatāyai tantusantatābhyām tantusantatābhyaḥ
Ablativetantusantatāyāḥ tantusantatābhyām tantusantatābhyaḥ
Genitivetantusantatāyāḥ tantusantatayoḥ tantusantatānām
Locativetantusantatāyām tantusantatayoḥ tantusantatāsu

Adverb -tantusantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria