Declension table of ?tantura

Deva

NeuterSingularDualPlural
Nominativetanturam tanture tanturāṇi
Vocativetantura tanture tanturāṇi
Accusativetanturam tanture tanturāṇi
Instrumentaltantureṇa tanturābhyām tanturaiḥ
Dativetanturāya tanturābhyām tanturebhyaḥ
Ablativetanturāt tanturābhyām tanturebhyaḥ
Genitivetanturasya tanturayoḥ tanturāṇām
Locativetanture tanturayoḥ tantureṣu

Compound tantura -

Adverb -tanturam -tanturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria