Declension table of ?tantunābha

Deva

MasculineSingularDualPlural
Nominativetantunābhaḥ tantunābhau tantunābhāḥ
Vocativetantunābha tantunābhau tantunābhāḥ
Accusativetantunābham tantunābhau tantunābhān
Instrumentaltantunābhena tantunābhābhyām tantunābhaiḥ tantunābhebhiḥ
Dativetantunābhāya tantunābhābhyām tantunābhebhyaḥ
Ablativetantunābhāt tantunābhābhyām tantunābhebhyaḥ
Genitivetantunābhasya tantunābhayoḥ tantunābhānām
Locativetantunābhe tantunābhayoḥ tantunābheṣu

Compound tantunābha -

Adverb -tantunābham -tantunābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria