Declension table of ?tantumatī

Deva

FeminineSingularDualPlural
Nominativetantumatī tantumatyau tantumatyaḥ
Vocativetantumati tantumatyau tantumatyaḥ
Accusativetantumatīm tantumatyau tantumatīḥ
Instrumentaltantumatyā tantumatībhyām tantumatībhiḥ
Dativetantumatyai tantumatībhyām tantumatībhyaḥ
Ablativetantumatyāḥ tantumatībhyām tantumatībhyaḥ
Genitivetantumatyāḥ tantumatyoḥ tantumatīnām
Locativetantumatyām tantumatyoḥ tantumatīṣu

Compound tantumati - tantumatī -

Adverb -tantumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria