Declension table of ?tantumadhya

Deva

NeuterSingularDualPlural
Nominativetantumadhyam tantumadhye tantumadhyāni
Vocativetantumadhya tantumadhye tantumadhyāni
Accusativetantumadhyam tantumadhye tantumadhyāni
Instrumentaltantumadhyena tantumadhyābhyām tantumadhyaiḥ
Dativetantumadhyāya tantumadhyābhyām tantumadhyebhyaḥ
Ablativetantumadhyāt tantumadhyābhyām tantumadhyebhyaḥ
Genitivetantumadhyasya tantumadhyayoḥ tantumadhyānām
Locativetantumadhye tantumadhyayoḥ tantumadhyeṣu

Compound tantumadhya -

Adverb -tantumadhyam -tantumadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria