Declension table of ?tantulā

Deva

FeminineSingularDualPlural
Nominativetantulā tantule tantulāḥ
Vocativetantule tantule tantulāḥ
Accusativetantulām tantule tantulāḥ
Instrumentaltantulayā tantulābhyām tantulābhiḥ
Dativetantulāyai tantulābhyām tantulābhyaḥ
Ablativetantulāyāḥ tantulābhyām tantulābhyaḥ
Genitivetantulāyāḥ tantulayoḥ tantulānām
Locativetantulāyām tantulayoḥ tantulāsu

Adverb -tantulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria