Declension table of ?tantuka

Deva

MasculineSingularDualPlural
Nominativetantukaḥ tantukau tantukāḥ
Vocativetantuka tantukau tantukāḥ
Accusativetantukam tantukau tantukān
Instrumentaltantukena tantukābhyām tantukaiḥ tantukebhiḥ
Dativetantukāya tantukābhyām tantukebhyaḥ
Ablativetantukāt tantukābhyām tantukebhyaḥ
Genitivetantukasya tantukayoḥ tantukānām
Locativetantuke tantukayoḥ tantukeṣu

Compound tantuka -

Adverb -tantukam -tantukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria