Declension table of ?tantubhūta

Deva

NeuterSingularDualPlural
Nominativetantubhūtam tantubhūte tantubhūtāni
Vocativetantubhūta tantubhūte tantubhūtāni
Accusativetantubhūtam tantubhūte tantubhūtāni
Instrumentaltantubhūtena tantubhūtābhyām tantubhūtaiḥ
Dativetantubhūtāya tantubhūtābhyām tantubhūtebhyaḥ
Ablativetantubhūtāt tantubhūtābhyām tantubhūtebhyaḥ
Genitivetantubhūtasya tantubhūtayoḥ tantubhūtānām
Locativetantubhūte tantubhūtayoḥ tantubhūteṣu

Compound tantubhūta -

Adverb -tantubhūtam -tantubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria