Declension table of ?tantubhūta

Deva

MasculineSingularDualPlural
Nominativetantubhūtaḥ tantubhūtau tantubhūtāḥ
Vocativetantubhūta tantubhūtau tantubhūtāḥ
Accusativetantubhūtam tantubhūtau tantubhūtān
Instrumentaltantubhūtena tantubhūtābhyām tantubhūtaiḥ tantubhūtebhiḥ
Dativetantubhūtāya tantubhūtābhyām tantubhūtebhyaḥ
Ablativetantubhūtāt tantubhūtābhyām tantubhūtebhyaḥ
Genitivetantubhūtasya tantubhūtayoḥ tantubhūtānām
Locativetantubhūte tantubhūtayoḥ tantubhūteṣu

Compound tantubhūta -

Adverb -tantubhūtam -tantubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria