Declension table of ?tantuṇa

Deva

MasculineSingularDualPlural
Nominativetantuṇaḥ tantuṇau tantuṇāḥ
Vocativetantuṇa tantuṇau tantuṇāḥ
Accusativetantuṇam tantuṇau tantuṇān
Instrumentaltantuṇena tantuṇābhyām tantuṇaiḥ tantuṇebhiḥ
Dativetantuṇāya tantuṇābhyām tantuṇebhyaḥ
Ablativetantuṇāt tantuṇābhyām tantuṇebhyaḥ
Genitivetantuṇasya tantuṇayoḥ tantuṇānām
Locativetantuṇe tantuṇayoḥ tantuṇeṣu

Compound tantuṇa -

Adverb -tantuṇam -tantuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria