Declension table of ?tantritā

Deva

FeminineSingularDualPlural
Nominativetantritā tantrite tantritāḥ
Vocativetantrite tantrite tantritāḥ
Accusativetantritām tantrite tantritāḥ
Instrumentaltantritayā tantritābhyām tantritābhiḥ
Dativetantritāyai tantritābhyām tantritābhyaḥ
Ablativetantritāyāḥ tantritābhyām tantritābhyaḥ
Genitivetantritāyāḥ tantritayoḥ tantritānām
Locativetantritāyām tantritayoḥ tantritāsu

Adverb -tantritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria