Declension table of ?tantrita

Deva

NeuterSingularDualPlural
Nominativetantritam tantrite tantritāni
Vocativetantrita tantrite tantritāni
Accusativetantritam tantrite tantritāni
Instrumentaltantritena tantritābhyām tantritaiḥ
Dativetantritāya tantritābhyām tantritebhyaḥ
Ablativetantritāt tantritābhyām tantritebhyaḥ
Genitivetantritasya tantritayoḥ tantritānām
Locativetantrite tantritayoḥ tantriteṣu

Compound tantrita -

Adverb -tantritam -tantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria