Declension table of ?tantratva

Deva

NeuterSingularDualPlural
Nominativetantratvam tantratve tantratvāni
Vocativetantratva tantratve tantratvāni
Accusativetantratvam tantratve tantratvāni
Instrumentaltantratvena tantratvābhyām tantratvaiḥ
Dativetantratvāya tantratvābhyām tantratvebhyaḥ
Ablativetantratvāt tantratvābhyām tantratvebhyaḥ
Genitivetantratvasya tantratvayoḥ tantratvānām
Locativetantratve tantratvayoḥ tantratveṣu

Compound tantratva -

Adverb -tantratvam -tantratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria