Declension table of ?tantraprakāśa

Deva

MasculineSingularDualPlural
Nominativetantraprakāśaḥ tantraprakāśau tantraprakāśāḥ
Vocativetantraprakāśa tantraprakāśau tantraprakāśāḥ
Accusativetantraprakāśam tantraprakāśau tantraprakāśān
Instrumentaltantraprakāśena tantraprakāśābhyām tantraprakāśaiḥ tantraprakāśebhiḥ
Dativetantraprakāśāya tantraprakāśābhyām tantraprakāśebhyaḥ
Ablativetantraprakāśāt tantraprakāśābhyām tantraprakāśebhyaḥ
Genitivetantraprakāśasya tantraprakāśayoḥ tantraprakāśānām
Locativetantraprakāśe tantraprakāśayoḥ tantraprakāśeṣu

Compound tantraprakāśa -

Adverb -tantraprakāśam -tantraprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria