Declension table of ?tantrahṛdaya

Deva

NeuterSingularDualPlural
Nominativetantrahṛdayam tantrahṛdaye tantrahṛdayāni
Vocativetantrahṛdaya tantrahṛdaye tantrahṛdayāni
Accusativetantrahṛdayam tantrahṛdaye tantrahṛdayāni
Instrumentaltantrahṛdayena tantrahṛdayābhyām tantrahṛdayaiḥ
Dativetantrahṛdayāya tantrahṛdayābhyām tantrahṛdayebhyaḥ
Ablativetantrahṛdayāt tantrahṛdayābhyām tantrahṛdayebhyaḥ
Genitivetantrahṛdayasya tantrahṛdayayoḥ tantrahṛdayānām
Locativetantrahṛdaye tantrahṛdayayoḥ tantrahṛdayeṣu

Compound tantrahṛdaya -

Adverb -tantrahṛdayam -tantrahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria