Declension table of ?tantracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativetantracūḍāmaṇiḥ tantracūḍāmaṇī tantracūḍāmaṇayaḥ
Vocativetantracūḍāmaṇe tantracūḍāmaṇī tantracūḍāmaṇayaḥ
Accusativetantracūḍāmaṇim tantracūḍāmaṇī tantracūḍāmaṇīn
Instrumentaltantracūḍāmaṇinā tantracūḍāmaṇibhyām tantracūḍāmaṇibhiḥ
Dativetantracūḍāmaṇaye tantracūḍāmaṇibhyām tantracūḍāmaṇibhyaḥ
Ablativetantracūḍāmaṇeḥ tantracūḍāmaṇibhyām tantracūḍāmaṇibhyaḥ
Genitivetantracūḍāmaṇeḥ tantracūḍāmaṇyoḥ tantracūḍāmaṇīnām
Locativetantracūḍāmaṇau tantracūḍāmaṇyoḥ tantracūḍāmaṇiṣu

Compound tantracūḍāmaṇi -

Adverb -tantracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria