Declension table of ?tantrāvāpa

Deva

NeuterSingularDualPlural
Nominativetantrāvāpam tantrāvāpe tantrāvāpāṇi
Vocativetantrāvāpa tantrāvāpe tantrāvāpāṇi
Accusativetantrāvāpam tantrāvāpe tantrāvāpāṇi
Instrumentaltantrāvāpeṇa tantrāvāpābhyām tantrāvāpaiḥ
Dativetantrāvāpāya tantrāvāpābhyām tantrāvāpebhyaḥ
Ablativetantrāvāpāt tantrāvāpābhyām tantrāvāpebhyaḥ
Genitivetantrāvāpasya tantrāvāpayoḥ tantrāvāpāṇām
Locativetantrāvāpe tantrāvāpayoḥ tantrāvāpeṣu

Compound tantrāvāpa -

Adverb -tantrāvāpam -tantrāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria