Declension table of ?tantrāntarīya

Deva

MasculineSingularDualPlural
Nominativetantrāntarīyaḥ tantrāntarīyau tantrāntarīyāḥ
Vocativetantrāntarīya tantrāntarīyau tantrāntarīyāḥ
Accusativetantrāntarīyam tantrāntarīyau tantrāntarīyān
Instrumentaltantrāntarīyeṇa tantrāntarīyābhyām tantrāntarīyaiḥ tantrāntarīyebhiḥ
Dativetantrāntarīyāya tantrāntarīyābhyām tantrāntarīyebhyaḥ
Ablativetantrāntarīyāt tantrāntarīyābhyām tantrāntarīyebhyaḥ
Genitivetantrāntarīyasya tantrāntarīyayoḥ tantrāntarīyāṇām
Locativetantrāntarīye tantrāntarīyayoḥ tantrāntarīyeṣu

Compound tantrāntarīya -

Adverb -tantrāntarīyam -tantrāntarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria