Declension table of ?tantraṇa

Deva

NeuterSingularDualPlural
Nominativetantraṇam tantraṇe tantraṇāni
Vocativetantraṇa tantraṇe tantraṇāni
Accusativetantraṇam tantraṇe tantraṇāni
Instrumentaltantraṇena tantraṇābhyām tantraṇaiḥ
Dativetantraṇāya tantraṇābhyām tantraṇebhyaḥ
Ablativetantraṇāt tantraṇābhyām tantraṇebhyaḥ
Genitivetantraṇasya tantraṇayoḥ tantraṇānām
Locativetantraṇe tantraṇayoḥ tantraṇeṣu

Compound tantraṇa -

Adverb -tantraṇam -tantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria