Declension table of ?tantipālaka

Deva

MasculineSingularDualPlural
Nominativetantipālakaḥ tantipālakau tantipālakāḥ
Vocativetantipālaka tantipālakau tantipālakāḥ
Accusativetantipālakam tantipālakau tantipālakān
Instrumentaltantipālakena tantipālakābhyām tantipālakaiḥ tantipālakebhiḥ
Dativetantipālakāya tantipālakābhyām tantipālakebhyaḥ
Ablativetantipālakāt tantipālakābhyām tantipālakebhyaḥ
Genitivetantipālakasya tantipālakayoḥ tantipālakānām
Locativetantipālake tantipālakayoḥ tantipālakeṣu

Compound tantipālaka -

Adverb -tantipālakam -tantipālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria