Declension table of ?tantīyajña

Deva

MasculineSingularDualPlural
Nominativetantīyajñaḥ tantīyajñau tantīyajñāḥ
Vocativetantīyajña tantīyajñau tantīyajñāḥ
Accusativetantīyajñam tantīyajñau tantīyajñān
Instrumentaltantīyajñena tantīyajñābhyām tantīyajñaiḥ tantīyajñebhiḥ
Dativetantīyajñāya tantīyajñābhyām tantīyajñebhyaḥ
Ablativetantīyajñāt tantīyajñābhyām tantīyajñebhyaḥ
Genitivetantīyajñasya tantīyajñayoḥ tantīyajñānām
Locativetantīyajñe tantīyajñayoḥ tantīyajñeṣu

Compound tantīyajña -

Adverb -tantīyajñam -tantīyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria