Declension table of ?tanmūlatva

Deva

NeuterSingularDualPlural
Nominativetanmūlatvam tanmūlatve tanmūlatvāni
Vocativetanmūlatva tanmūlatve tanmūlatvāni
Accusativetanmūlatvam tanmūlatve tanmūlatvāni
Instrumentaltanmūlatvena tanmūlatvābhyām tanmūlatvaiḥ
Dativetanmūlatvāya tanmūlatvābhyām tanmūlatvebhyaḥ
Ablativetanmūlatvāt tanmūlatvābhyām tanmūlatvebhyaḥ
Genitivetanmūlatvasya tanmūlatvayoḥ tanmūlatvānām
Locativetanmūlatve tanmūlatvayoḥ tanmūlatveṣu

Compound tanmūlatva -

Adverb -tanmūlatvam -tanmūlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria