Declension table of ?tanmadhyastha

Deva

NeuterSingularDualPlural
Nominativetanmadhyastham tanmadhyasthe tanmadhyasthāni
Vocativetanmadhyastha tanmadhyasthe tanmadhyasthāni
Accusativetanmadhyastham tanmadhyasthe tanmadhyasthāni
Instrumentaltanmadhyasthena tanmadhyasthābhyām tanmadhyasthaiḥ
Dativetanmadhyasthāya tanmadhyasthābhyām tanmadhyasthebhyaḥ
Ablativetanmadhyasthāt tanmadhyasthābhyām tanmadhyasthebhyaḥ
Genitivetanmadhyasthasya tanmadhyasthayoḥ tanmadhyasthānām
Locativetanmadhyasthe tanmadhyasthayoḥ tanmadhyastheṣu

Compound tanmadhyastha -

Adverb -tanmadhyastham -tanmadhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria