Declension table of ?tanmadhyastha

Deva

MasculineSingularDualPlural
Nominativetanmadhyasthaḥ tanmadhyasthau tanmadhyasthāḥ
Vocativetanmadhyastha tanmadhyasthau tanmadhyasthāḥ
Accusativetanmadhyastham tanmadhyasthau tanmadhyasthān
Instrumentaltanmadhyasthena tanmadhyasthābhyām tanmadhyasthaiḥ tanmadhyasthebhiḥ
Dativetanmadhyasthāya tanmadhyasthābhyām tanmadhyasthebhyaḥ
Ablativetanmadhyasthāt tanmadhyasthābhyām tanmadhyasthebhyaḥ
Genitivetanmadhyasthasya tanmadhyasthayoḥ tanmadhyasthānām
Locativetanmadhyasthe tanmadhyasthayoḥ tanmadhyastheṣu

Compound tanmadhyastha -

Adverb -tanmadhyastham -tanmadhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria