Declension table of ?tanīyasā

Deva

FeminineSingularDualPlural
Nominativetanīyasā tanīyase tanīyasāḥ
Vocativetanīyase tanīyase tanīyasāḥ
Accusativetanīyasām tanīyase tanīyasāḥ
Instrumentaltanīyasayā tanīyasābhyām tanīyasābhiḥ
Dativetanīyasāyai tanīyasābhyām tanīyasābhyaḥ
Ablativetanīyasāyāḥ tanīyasābhyām tanīyasābhyaḥ
Genitivetanīyasāyāḥ tanīyasayoḥ tanīyasānām
Locativetanīyasāyām tanīyasayoḥ tanīyasāsu

Adverb -tanīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria