Declension table of tanīyas

Deva

NeuterSingularDualPlural
Nominativetanīyaḥ tanīyasī tanīyāṃsi
Vocativetanīyaḥ tanīyasī tanīyāṃsi
Accusativetanīyaḥ tanīyasī tanīyāṃsi
Instrumentaltanīyasā tanīyobhyām tanīyobhiḥ
Dativetanīyase tanīyobhyām tanīyobhyaḥ
Ablativetanīyasaḥ tanīyobhyām tanīyobhyaḥ
Genitivetanīyasaḥ tanīyasoḥ tanīyasām
Locativetanīyasi tanīyasoḥ tanīyaḥsu

Compound tanīyas -

Adverb -tanīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria