Declension table of tanīyas

Deva

MasculineSingularDualPlural
Nominativetanīyān tanīyāṃsau tanīyāṃsaḥ
Vocativetanīyan tanīyāṃsau tanīyāṃsaḥ
Accusativetanīyāṃsam tanīyāṃsau tanīyasaḥ
Instrumentaltanīyasā tanīyobhyām tanīyobhiḥ
Dativetanīyase tanīyobhyām tanīyobhyaḥ
Ablativetanīyasaḥ tanīyobhyām tanīyobhyaḥ
Genitivetanīyasaḥ tanīyasoḥ tanīyasām
Locativetanīyasi tanīyasoḥ tanīyaḥsu

Compound tanīyas -

Adverb -tanīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria