Declension table of taniṣṭha

Deva

NeuterSingularDualPlural
Nominativetaniṣṭham taniṣṭhe taniṣṭhāni
Vocativetaniṣṭha taniṣṭhe taniṣṭhāni
Accusativetaniṣṭham taniṣṭhe taniṣṭhāni
Instrumentaltaniṣṭhena taniṣṭhābhyām taniṣṭhaiḥ
Dativetaniṣṭhāya taniṣṭhābhyām taniṣṭhebhyaḥ
Ablativetaniṣṭhāt taniṣṭhābhyām taniṣṭhebhyaḥ
Genitivetaniṣṭhasya taniṣṭhayoḥ taniṣṭhānām
Locativetaniṣṭhe taniṣṭhayoḥ taniṣṭheṣu

Compound taniṣṭha -

Adverb -taniṣṭham -taniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria