Declension table of taniṣṭha

Deva

MasculineSingularDualPlural
Nominativetaniṣṭhaḥ taniṣṭhau taniṣṭhāḥ
Vocativetaniṣṭha taniṣṭhau taniṣṭhāḥ
Accusativetaniṣṭham taniṣṭhau taniṣṭhān
Instrumentaltaniṣṭhena taniṣṭhābhyām taniṣṭhaiḥ taniṣṭhebhiḥ
Dativetaniṣṭhāya taniṣṭhābhyām taniṣṭhebhyaḥ
Ablativetaniṣṭhāt taniṣṭhābhyām taniṣṭhebhyaḥ
Genitivetaniṣṭhasya taniṣṭhayoḥ taniṣṭhānām
Locativetaniṣṭhe taniṣṭhayoḥ taniṣṭheṣu

Compound taniṣṭha -

Adverb -taniṣṭham -taniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria