Declension table of ?tandrika

Deva

MasculineSingularDualPlural
Nominativetandrikaḥ tandrikau tandrikāḥ
Vocativetandrika tandrikau tandrikāḥ
Accusativetandrikam tandrikau tandrikān
Instrumentaltandrikeṇa tandrikābhyām tandrikaiḥ tandrikebhiḥ
Dativetandrikāya tandrikābhyām tandrikebhyaḥ
Ablativetandrikāt tandrikābhyām tandrikebhyaḥ
Genitivetandrikasya tandrikayoḥ tandrikāṇām
Locativetandrike tandrikayoḥ tandrikeṣu

Compound tandrika -

Adverb -tandrikam -tandrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria