Declension table of ?tandrayu

Deva

MasculineSingularDualPlural
Nominativetandrayuḥ tandrayū tandrayavaḥ
Vocativetandrayo tandrayū tandrayavaḥ
Accusativetandrayum tandrayū tandrayūn
Instrumentaltandrayuṇā tandrayubhyām tandrayubhiḥ
Dativetandrayave tandrayubhyām tandrayubhyaḥ
Ablativetandrayoḥ tandrayubhyām tandrayubhyaḥ
Genitivetandrayoḥ tandrayvoḥ tandrayūṇām
Locativetandrayau tandrayvoḥ tandrayuṣu

Compound tandrayu -

Adverb -tandrayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria