Declension table of ?tandravāya

Deva

MasculineSingularDualPlural
Nominativetandravāyaḥ tandravāyau tandravāyāḥ
Vocativetandravāya tandravāyau tandravāyāḥ
Accusativetandravāyam tandravāyau tandravāyān
Instrumentaltandravāyeṇa tandravāyābhyām tandravāyaiḥ tandravāyebhiḥ
Dativetandravāyāya tandravāyābhyām tandravāyebhyaḥ
Ablativetandravāyāt tandravāyābhyām tandravāyebhyaḥ
Genitivetandravāyasya tandravāyayoḥ tandravāyāṇām
Locativetandravāye tandravāyayoḥ tandravāyeṣu

Compound tandravāya -

Adverb -tandravāyam -tandravāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria