Declension table of ?tandrāvinī

Deva

FeminineSingularDualPlural
Nominativetandrāvinī tandrāvinyau tandrāvinyaḥ
Vocativetandrāvini tandrāvinyau tandrāvinyaḥ
Accusativetandrāvinīm tandrāvinyau tandrāvinīḥ
Instrumentaltandrāvinyā tandrāvinībhyām tandrāvinībhiḥ
Dativetandrāvinyai tandrāvinībhyām tandrāvinībhyaḥ
Ablativetandrāvinyāḥ tandrāvinībhyām tandrāvinībhyaḥ
Genitivetandrāvinyāḥ tandrāvinyoḥ tandrāvinīnām
Locativetandrāvinyām tandrāvinyoḥ tandrāvinīṣu

Compound tandrāvini - tandrāvinī -

Adverb -tandrāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria