Declension table of ?tandrāvin

Deva

NeuterSingularDualPlural
Nominativetandrāvi tandrāviṇī tandrāvīṇi
Vocativetandrāvin tandrāvi tandrāviṇī tandrāvīṇi
Accusativetandrāvi tandrāviṇī tandrāvīṇi
Instrumentaltandrāviṇā tandrāvibhyām tandrāvibhiḥ
Dativetandrāviṇe tandrāvibhyām tandrāvibhyaḥ
Ablativetandrāviṇaḥ tandrāvibhyām tandrāvibhyaḥ
Genitivetandrāviṇaḥ tandrāviṇoḥ tandrāviṇām
Locativetandrāviṇi tandrāviṇoḥ tandrāviṣu

Compound tandrāvi -

Adverb -tandrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria