Declension table of ?tandra

Deva

NeuterSingularDualPlural
Nominativetandram tandre tandrāṇi
Vocativetandra tandre tandrāṇi
Accusativetandram tandre tandrāṇi
Instrumentaltandreṇa tandrābhyām tandraiḥ
Dativetandrāya tandrābhyām tandrebhyaḥ
Ablativetandrāt tandrābhyām tandrebhyaḥ
Genitivetandrasya tandrayoḥ tandrāṇām
Locativetandre tandrayoḥ tandreṣu

Compound tandra -

Adverb -tandram -tandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria