Declension table of ?tanayabhavana

Deva

NeuterSingularDualPlural
Nominativetanayabhavanam tanayabhavane tanayabhavanāni
Vocativetanayabhavana tanayabhavane tanayabhavanāni
Accusativetanayabhavanam tanayabhavane tanayabhavanāni
Instrumentaltanayabhavanena tanayabhavanābhyām tanayabhavanaiḥ
Dativetanayabhavanāya tanayabhavanābhyām tanayabhavanebhyaḥ
Ablativetanayabhavanāt tanayabhavanābhyām tanayabhavanebhyaḥ
Genitivetanayabhavanasya tanayabhavanayoḥ tanayabhavanānām
Locativetanayabhavane tanayabhavanayoḥ tanayabhavaneṣu

Compound tanayabhavana -

Adverb -tanayabhavanam -tanayabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria